B 75-13 Vedāntavicāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 75/13
Title: Vedāntavicāra
Dimensions: 23.5 x 9 cm x 7 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/4160
Remarks:
Reel No. B 75-13 Inventory No. 86539
Title Vedāntavicāra
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 24.0 x 9.0 cm
Folios 7
Lines per Folio 7–8
Foliation figures in the upper left-hand margin and in the lower right hand margin under the word rāmaḥ on the verso
Place of Deposit NAK
Accession No. 5/4160
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
atha vedāṃtavicāravidhyapekṣitaviśiṣṭādhikārimumukṣupara(2)mahaṃsasidhyanaṃtaraṃtadvāsayogyaviviktadeśaviśeṣaviṣayaṃ varṇakāṃtaram upekṣitam ācāryair (3) yat tad adhunā nirūpyate | evaṃ viśiṣṭādhikārisidhāv (!) apy anāraṃbhaṇīyam idaṃ śāstraṃ | tadanuṣṭhe(4)yavedāṃtavicārasiddhyanukūlapustakādyanvitasthalasya prāpakapramāṇābhāvenāprāpter vicārā(5)saṃbhavāt | (fol. 1v1–5)
End
vicāritavākyajanyātmavijñānān mokṣaprāptis tu siddhāṃ(3)te prayojanaṃ | pūrvapakṣe tu vijñānālābhenājñānakāryānarthaprāptir eva prayojanaṃ | brahm aveda bra(4)hmaiva bhavati ityādiśruter iti |
ācāryaiḥ samabhipretaṃ varṇitaṃ varṇakāṃtaraṃ |
cidānaṃdaiḥ parānaṃdara(5)tair iti vibudhyatāṃ ||
|| ❁ || || śrīrāma || || || ❁ || || ❁ || || || (fol. 7r2–5)
Colophon
(fol.)
Microfilm Details
Reel No. B 75/13
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 28-11-2006
Bibliography