B 75-13 Vedāntavicāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 75/13
Title: Vedāntavicāra
Dimensions: 23.5 x 9 cm x 7 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/4160
Remarks:


Reel No. B 75-13 Inventory No. 86539

Title Vedāntavicāra

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.0 x 9.0 cm

Folios 7

Lines per Folio 7–8

Foliation figures in the upper left-hand margin and in the lower right hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/4160

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

atha vedāṃtavicāravidhyapekṣitaviśiṣṭādhikārimumukṣupara(2)mahaṃsasidhyanaṃtaraṃtadvāsayogyaviviktadeśaviśeṣaviṣayaṃ varṇakāṃtaram upekṣitam ācāryair (3) yat tad adhunā nirūpyate | evaṃ viśiṣṭādhikārisidhāv (!)  apy anāraṃbhaṇīyam idaṃ śāstraṃ  | tadanuṣṭhe(4)yavedāṃtavicārasiddhyanukūlapustakādyanvitasthalasya prāpakapramāṇābhāvenāprāpter vicārā(5)saṃbhavāt | (fol. 1v1–5)

End

vicāritavākyajanyātmavijñānān mokṣaprāptis tu siddhāṃ(3)te prayojanaṃ | pūrvapakṣe tu vijñānālābhenājñānakāryānarthaprāptir eva prayojanaṃ | brahm aveda bra(4)hmaiva bhavati ityādiśruter iti |

ācāryaiḥ samabhipretaṃ varṇitaṃ varṇakāṃtaraṃ |

cidānaṃdaiḥ parānaṃdara(5)tair iti vibudhyatāṃ ||

|| ❁ ||     || śrīrāma ||     ||     || ❁ ||     || ❁ ||     ||     || (fol. 7r2–5)

Colophon

(fol.)

Microfilm Details

Reel No. B 75/13

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 28-11-2006

Bibliography